| Singular | Dual | Plural |
Nominative |
जन्मवती
janmavatī
|
जन्मवत्यौ
janmavatyau
|
जन्मवत्यः
janmavatyaḥ
|
Vocative |
जन्मवति
janmavati
|
जन्मवत्यौ
janmavatyau
|
जन्मवत्यः
janmavatyaḥ
|
Accusative |
जन्मवतीम्
janmavatīm
|
जन्मवत्यौ
janmavatyau
|
जन्मवतीः
janmavatīḥ
|
Instrumental |
जन्मवत्या
janmavatyā
|
जन्मवतीभ्याम्
janmavatībhyām
|
जन्मवतीभिः
janmavatībhiḥ
|
Dative |
जन्मवत्यै
janmavatyai
|
जन्मवतीभ्याम्
janmavatībhyām
|
जन्मवतीभ्यः
janmavatībhyaḥ
|
Ablative |
जन्मवत्याः
janmavatyāḥ
|
जन्मवतीभ्याम्
janmavatībhyām
|
जन्मवतीभ्यः
janmavatībhyaḥ
|
Genitive |
जन्मवत्याः
janmavatyāḥ
|
जन्मवत्योः
janmavatyoḥ
|
जन्मवतीनाम्
janmavatīnām
|
Locative |
जन्मवत्याम्
janmavatyām
|
जन्मवत्योः
janmavatyoḥ
|
जन्मवतीषु
janmavatīṣu
|