Sanskrit tools

Sanskrit declension


Declension of जन्मवती janmavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जन्मवती janmavatī
जन्मवत्यौ janmavatyau
जन्मवत्यः janmavatyaḥ
Vocative जन्मवति janmavati
जन्मवत्यौ janmavatyau
जन्मवत्यः janmavatyaḥ
Accusative जन्मवतीम् janmavatīm
जन्मवत्यौ janmavatyau
जन्मवतीः janmavatīḥ
Instrumental जन्मवत्या janmavatyā
जन्मवतीभ्याम् janmavatībhyām
जन्मवतीभिः janmavatībhiḥ
Dative जन्मवत्यै janmavatyai
जन्मवतीभ्याम् janmavatībhyām
जन्मवतीभ्यः janmavatībhyaḥ
Ablative जन्मवत्याः janmavatyāḥ
जन्मवतीभ्याम् janmavatībhyām
जन्मवतीभ्यः janmavatībhyaḥ
Genitive जन्मवत्याः janmavatyāḥ
जन्मवत्योः janmavatyoḥ
जन्मवतीनाम् janmavatīnām
Locative जन्मवत्याम् janmavatyām
जन्मवत्योः janmavatyoḥ
जन्मवतीषु janmavatīṣu