Sanskrit tools

Sanskrit declension


Declension of जन्मवसुधा janmavasudhā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मवसुधाः janmavasudhāḥ
जन्मवसुधौ janmavasudhau
जन्मवसुधाः janmavasudhāḥ
Vocative जन्मवसुधाः janmavasudhāḥ
जन्मवसुधौ janmavasudhau
जन्मवसुधाः janmavasudhāḥ
Accusative जन्मवसुधाम् janmavasudhām
जन्मवसुधौ janmavasudhau
जन्मवसुधः janmavasudhaḥ
Instrumental जन्मवसुधा janmavasudhā
जन्मवसुधाभ्याम् janmavasudhābhyām
जन्मवसुधाभिः janmavasudhābhiḥ
Dative जन्मवसुधे janmavasudhe
जन्मवसुधाभ्याम् janmavasudhābhyām
जन्मवसुधाभ्यः janmavasudhābhyaḥ
Ablative जन्मवसुधः janmavasudhaḥ
जन्मवसुधाभ्याम् janmavasudhābhyām
जन्मवसुधाभ्यः janmavasudhābhyaḥ
Genitive जन्मवसुधः janmavasudhaḥ
जन्मवसुधोः janmavasudhoḥ
जन्मवसुधाम् janmavasudhām
Locative जन्मवसुधि janmavasudhi
जन्मवसुधोः janmavasudhoḥ
जन्मवसुधासु janmavasudhāsu