| Singular | Dual | Plural |
Nominativo |
जन्मवसुधाः
janmavasudhāḥ
|
जन्मवसुधौ
janmavasudhau
|
जन्मवसुधाः
janmavasudhāḥ
|
Vocativo |
जन्मवसुधाः
janmavasudhāḥ
|
जन्मवसुधौ
janmavasudhau
|
जन्मवसुधाः
janmavasudhāḥ
|
Acusativo |
जन्मवसुधाम्
janmavasudhām
|
जन्मवसुधौ
janmavasudhau
|
जन्मवसुधः
janmavasudhaḥ
|
Instrumental |
जन्मवसुधा
janmavasudhā
|
जन्मवसुधाभ्याम्
janmavasudhābhyām
|
जन्मवसुधाभिः
janmavasudhābhiḥ
|
Dativo |
जन्मवसुधे
janmavasudhe
|
जन्मवसुधाभ्याम्
janmavasudhābhyām
|
जन्मवसुधाभ्यः
janmavasudhābhyaḥ
|
Ablativo |
जन्मवसुधः
janmavasudhaḥ
|
जन्मवसुधाभ्याम्
janmavasudhābhyām
|
जन्मवसुधाभ्यः
janmavasudhābhyaḥ
|
Genitivo |
जन्मवसुधः
janmavasudhaḥ
|
जन्मवसुधोः
janmavasudhoḥ
|
जन्मवसुधाम्
janmavasudhām
|
Locativo |
जन्मवसुधि
janmavasudhi
|
जन्मवसुधोः
janmavasudhoḥ
|
जन्मवसुधासु
janmavasudhāsu
|