Sanskrit tools

Sanskrit declension


Declension of जन्माधिप janmādhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्माधिपः janmādhipaḥ
जन्माधिपौ janmādhipau
जन्माधिपाः janmādhipāḥ
Vocative जन्माधिप janmādhipa
जन्माधिपौ janmādhipau
जन्माधिपाः janmādhipāḥ
Accusative जन्माधिपम् janmādhipam
जन्माधिपौ janmādhipau
जन्माधिपान् janmādhipān
Instrumental जन्माधिपेन janmādhipena
जन्माधिपाभ्याम् janmādhipābhyām
जन्माधिपैः janmādhipaiḥ
Dative जन्माधिपाय janmādhipāya
जन्माधिपाभ्याम् janmādhipābhyām
जन्माधिपेभ्यः janmādhipebhyaḥ
Ablative जन्माधिपात् janmādhipāt
जन्माधिपाभ्याम् janmādhipābhyām
जन्माधिपेभ्यः janmādhipebhyaḥ
Genitive जन्माधिपस्य janmādhipasya
जन्माधिपयोः janmādhipayoḥ
जन्माधिपानाम् janmādhipānām
Locative जन्माधिपे janmādhipe
जन्माधिपयोः janmādhipayoḥ
जन्माधिपेषु janmādhipeṣu