| Singular | Dual | Plural |
Nominativo |
जन्माधिपः
janmādhipaḥ
|
जन्माधिपौ
janmādhipau
|
जन्माधिपाः
janmādhipāḥ
|
Vocativo |
जन्माधिप
janmādhipa
|
जन्माधिपौ
janmādhipau
|
जन्माधिपाः
janmādhipāḥ
|
Acusativo |
जन्माधिपम्
janmādhipam
|
जन्माधिपौ
janmādhipau
|
जन्माधिपान्
janmādhipān
|
Instrumental |
जन्माधिपेन
janmādhipena
|
जन्माधिपाभ्याम्
janmādhipābhyām
|
जन्माधिपैः
janmādhipaiḥ
|
Dativo |
जन्माधिपाय
janmādhipāya
|
जन्माधिपाभ्याम्
janmādhipābhyām
|
जन्माधिपेभ्यः
janmādhipebhyaḥ
|
Ablativo |
जन्माधिपात्
janmādhipāt
|
जन्माधिपाभ्याम्
janmādhipābhyām
|
जन्माधिपेभ्यः
janmādhipebhyaḥ
|
Genitivo |
जन्माधिपस्य
janmādhipasya
|
जन्माधिपयोः
janmādhipayoḥ
|
जन्माधिपानाम्
janmādhipānām
|
Locativo |
जन्माधिपे
janmādhipe
|
जन्माधिपयोः
janmādhipayoḥ
|
जन्माधिपेषु
janmādhipeṣu
|