| Singular | Dual | Plural |
Nominative |
जन्मान्तरिता
janmāntaritā
|
जन्मान्तरिते
janmāntarite
|
जन्मान्तरिताः
janmāntaritāḥ
|
Vocative |
जन्मान्तरिते
janmāntarite
|
जन्मान्तरिते
janmāntarite
|
जन्मान्तरिताः
janmāntaritāḥ
|
Accusative |
जन्मान्तरिताम्
janmāntaritām
|
जन्मान्तरिते
janmāntarite
|
जन्मान्तरिताः
janmāntaritāḥ
|
Instrumental |
जन्मान्तरितया
janmāntaritayā
|
जन्मान्तरिताभ्याम्
janmāntaritābhyām
|
जन्मान्तरिताभिः
janmāntaritābhiḥ
|
Dative |
जन्मान्तरितायै
janmāntaritāyai
|
जन्मान्तरिताभ्याम्
janmāntaritābhyām
|
जन्मान्तरिताभ्यः
janmāntaritābhyaḥ
|
Ablative |
जन्मान्तरितायाः
janmāntaritāyāḥ
|
जन्मान्तरिताभ्याम्
janmāntaritābhyām
|
जन्मान्तरिताभ्यः
janmāntaritābhyaḥ
|
Genitive |
जन्मान्तरितायाः
janmāntaritāyāḥ
|
जन्मान्तरितयोः
janmāntaritayoḥ
|
जन्मान्तरितानाम्
janmāntaritānām
|
Locative |
जन्मान्तरितायाम्
janmāntaritāyām
|
जन्मान्तरितयोः
janmāntaritayoḥ
|
जन्मान्तरितासु
janmāntaritāsu
|