Sanskrit tools

Sanskrit declension


Declension of जन्मान्तरिता janmāntaritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मान्तरिता janmāntaritā
जन्मान्तरिते janmāntarite
जन्मान्तरिताः janmāntaritāḥ
Vocative जन्मान्तरिते janmāntarite
जन्मान्तरिते janmāntarite
जन्मान्तरिताः janmāntaritāḥ
Accusative जन्मान्तरिताम् janmāntaritām
जन्मान्तरिते janmāntarite
जन्मान्तरिताः janmāntaritāḥ
Instrumental जन्मान्तरितया janmāntaritayā
जन्मान्तरिताभ्याम् janmāntaritābhyām
जन्मान्तरिताभिः janmāntaritābhiḥ
Dative जन्मान्तरितायै janmāntaritāyai
जन्मान्तरिताभ्याम् janmāntaritābhyām
जन्मान्तरिताभ्यः janmāntaritābhyaḥ
Ablative जन्मान्तरितायाः janmāntaritāyāḥ
जन्मान्तरिताभ्याम् janmāntaritābhyām
जन्मान्तरिताभ्यः janmāntaritābhyaḥ
Genitive जन्मान्तरितायाः janmāntaritāyāḥ
जन्मान्तरितयोः janmāntaritayoḥ
जन्मान्तरितानाम् janmāntaritānām
Locative जन्मान्तरितायाम् janmāntaritāyām
जन्मान्तरितयोः janmāntaritayoḥ
जन्मान्तरितासु janmāntaritāsu