| Singular | Dual | Plural |
Nominativo |
जन्मान्तरिता
janmāntaritā
|
जन्मान्तरिते
janmāntarite
|
जन्मान्तरिताः
janmāntaritāḥ
|
Vocativo |
जन्मान्तरिते
janmāntarite
|
जन्मान्तरिते
janmāntarite
|
जन्मान्तरिताः
janmāntaritāḥ
|
Acusativo |
जन्मान्तरिताम्
janmāntaritām
|
जन्मान्तरिते
janmāntarite
|
जन्मान्तरिताः
janmāntaritāḥ
|
Instrumental |
जन्मान्तरितया
janmāntaritayā
|
जन्मान्तरिताभ्याम्
janmāntaritābhyām
|
जन्मान्तरिताभिः
janmāntaritābhiḥ
|
Dativo |
जन्मान्तरितायै
janmāntaritāyai
|
जन्मान्तरिताभ्याम्
janmāntaritābhyām
|
जन्मान्तरिताभ्यः
janmāntaritābhyaḥ
|
Ablativo |
जन्मान्तरितायाः
janmāntaritāyāḥ
|
जन्मान्तरिताभ्याम्
janmāntaritābhyām
|
जन्मान्तरिताभ्यः
janmāntaritābhyaḥ
|
Genitivo |
जन्मान्तरितायाः
janmāntaritāyāḥ
|
जन्मान्तरितयोः
janmāntaritayoḥ
|
जन्मान्तरितानाम्
janmāntaritānām
|
Locativo |
जन्मान्तरितायाम्
janmāntaritāyām
|
जन्मान्तरितयोः
janmāntaritayoḥ
|
जन्मान्तरितासु
janmāntaritāsu
|