| Singular | Dual | Plural |
Nominative |
जन्मान्तरीया
janmāntarīyā
|
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीयाः
janmāntarīyāḥ
|
Vocative |
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीयाः
janmāntarīyāḥ
|
Accusative |
जन्मान्तरीयाम्
janmāntarīyām
|
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीयाः
janmāntarīyāḥ
|
Instrumental |
जन्मान्तरीयया
janmāntarīyayā
|
जन्मान्तरीयाभ्याम्
janmāntarīyābhyām
|
जन्मान्तरीयाभिः
janmāntarīyābhiḥ
|
Dative |
जन्मान्तरीयायै
janmāntarīyāyai
|
जन्मान्तरीयाभ्याम्
janmāntarīyābhyām
|
जन्मान्तरीयाभ्यः
janmāntarīyābhyaḥ
|
Ablative |
जन्मान्तरीयायाः
janmāntarīyāyāḥ
|
जन्मान्तरीयाभ्याम्
janmāntarīyābhyām
|
जन्मान्तरीयाभ्यः
janmāntarīyābhyaḥ
|
Genitive |
जन्मान्तरीयायाः
janmāntarīyāyāḥ
|
जन्मान्तरीययोः
janmāntarīyayoḥ
|
जन्मान्तरीयाणाम्
janmāntarīyāṇām
|
Locative |
जन्मान्तरीयायाम्
janmāntarīyāyām
|
जन्मान्तरीययोः
janmāntarīyayoḥ
|
जन्मान्तरीयासु
janmāntarīyāsu
|