Sanskrit tools

Sanskrit declension


Declension of जन्मान्तरीया janmāntarīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मान्तरीया janmāntarīyā
जन्मान्तरीये janmāntarīye
जन्मान्तरीयाः janmāntarīyāḥ
Vocative जन्मान्तरीये janmāntarīye
जन्मान्तरीये janmāntarīye
जन्मान्तरीयाः janmāntarīyāḥ
Accusative जन्मान्तरीयाम् janmāntarīyām
जन्मान्तरीये janmāntarīye
जन्मान्तरीयाः janmāntarīyāḥ
Instrumental जन्मान्तरीयया janmāntarīyayā
जन्मान्तरीयाभ्याम् janmāntarīyābhyām
जन्मान्तरीयाभिः janmāntarīyābhiḥ
Dative जन्मान्तरीयायै janmāntarīyāyai
जन्मान्तरीयाभ्याम् janmāntarīyābhyām
जन्मान्तरीयाभ्यः janmāntarīyābhyaḥ
Ablative जन्मान्तरीयायाः janmāntarīyāyāḥ
जन्मान्तरीयाभ्याम् janmāntarīyābhyām
जन्मान्तरीयाभ्यः janmāntarīyābhyaḥ
Genitive जन्मान्तरीयायाः janmāntarīyāyāḥ
जन्मान्तरीययोः janmāntarīyayoḥ
जन्मान्तरीयाणाम् janmāntarīyāṇām
Locative जन्मान्तरीयायाम् janmāntarīyāyām
जन्मान्तरीययोः janmāntarīyayoḥ
जन्मान्तरीयासु janmāntarīyāsu