| Singular | Dual | Plural |
Nominativo |
जन्मान्तरीया
janmāntarīyā
|
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीयाः
janmāntarīyāḥ
|
Vocativo |
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीयाः
janmāntarīyāḥ
|
Acusativo |
जन्मान्तरीयाम्
janmāntarīyām
|
जन्मान्तरीये
janmāntarīye
|
जन्मान्तरीयाः
janmāntarīyāḥ
|
Instrumental |
जन्मान्तरीयया
janmāntarīyayā
|
जन्मान्तरीयाभ्याम्
janmāntarīyābhyām
|
जन्मान्तरीयाभिः
janmāntarīyābhiḥ
|
Dativo |
जन्मान्तरीयायै
janmāntarīyāyai
|
जन्मान्तरीयाभ्याम्
janmāntarīyābhyām
|
जन्मान्तरीयाभ्यः
janmāntarīyābhyaḥ
|
Ablativo |
जन्मान्तरीयायाः
janmāntarīyāyāḥ
|
जन्मान्तरीयाभ्याम्
janmāntarīyābhyām
|
जन्मान्तरीयाभ्यः
janmāntarīyābhyaḥ
|
Genitivo |
जन्मान्तरीयायाः
janmāntarīyāyāḥ
|
जन्मान्तरीययोः
janmāntarīyayoḥ
|
जन्मान्तरीयाणाम्
janmāntarīyāṇām
|
Locativo |
जन्मान्तरीयायाम्
janmāntarīyāyām
|
जन्मान्तरीययोः
janmāntarīyayoḥ
|
जन्मान्तरीयासु
janmāntarīyāsu
|