Sanskrit tools

Sanskrit declension


Declension of जन्मान्ध janmāndha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जन्मान्धम् janmāndham
जन्मान्धे janmāndhe
जन्मान्धानि janmāndhāni
Vocative जन्मान्ध janmāndha
जन्मान्धे janmāndhe
जन्मान्धानि janmāndhāni
Accusative जन्मान्धम् janmāndham
जन्मान्धे janmāndhe
जन्मान्धानि janmāndhāni
Instrumental जन्मान्धेन janmāndhena
जन्मान्धाभ्याम् janmāndhābhyām
जन्मान्धैः janmāndhaiḥ
Dative जन्मान्धाय janmāndhāya
जन्मान्धाभ्याम् janmāndhābhyām
जन्मान्धेभ्यः janmāndhebhyaḥ
Ablative जन्मान्धात् janmāndhāt
जन्मान्धाभ्याम् janmāndhābhyām
जन्मान्धेभ्यः janmāndhebhyaḥ
Genitive जन्मान्धस्य janmāndhasya
जन्मान्धयोः janmāndhayoḥ
जन्मान्धानाम् janmāndhānām
Locative जन्मान्धे janmāndhe
जन्मान्धयोः janmāndhayoḥ
जन्मान्धेषु janmāndheṣu