| Singular | Dual | Plural |
Nominativo |
जन्मान्धम्
janmāndham
|
जन्मान्धे
janmāndhe
|
जन्मान्धानि
janmāndhāni
|
Vocativo |
जन्मान्ध
janmāndha
|
जन्मान्धे
janmāndhe
|
जन्मान्धानि
janmāndhāni
|
Acusativo |
जन्मान्धम्
janmāndham
|
जन्मान्धे
janmāndhe
|
जन्मान्धानि
janmāndhāni
|
Instrumental |
जन्मान्धेन
janmāndhena
|
जन्मान्धाभ्याम्
janmāndhābhyām
|
जन्मान्धैः
janmāndhaiḥ
|
Dativo |
जन्मान्धाय
janmāndhāya
|
जन्मान्धाभ्याम्
janmāndhābhyām
|
जन्मान्धेभ्यः
janmāndhebhyaḥ
|
Ablativo |
जन्मान्धात्
janmāndhāt
|
जन्मान्धाभ्याम्
janmāndhābhyām
|
जन्मान्धेभ्यः
janmāndhebhyaḥ
|
Genitivo |
जन्मान्धस्य
janmāndhasya
|
जन्मान्धयोः
janmāndhayoḥ
|
जन्मान्धानाम्
janmāndhānām
|
Locativo |
जन्मान्धे
janmāndhe
|
जन्मान्धयोः
janmāndhayoḥ
|
जन्मान्धेषु
janmāndheṣu
|