| Singular | Dual | Plural |
Nominative |
अक्षरसंहिता
akṣarasaṁhitā
|
अक्षरसंहिते
akṣarasaṁhite
|
अक्षरसंहिताः
akṣarasaṁhitāḥ
|
Vocative |
अक्षरसंहिते
akṣarasaṁhite
|
अक्षरसंहिते
akṣarasaṁhite
|
अक्षरसंहिताः
akṣarasaṁhitāḥ
|
Accusative |
अक्षरसंहिताम्
akṣarasaṁhitām
|
अक्षरसंहिते
akṣarasaṁhite
|
अक्षरसंहिताः
akṣarasaṁhitāḥ
|
Instrumental |
अक्षरसंहितया
akṣarasaṁhitayā
|
अक्षरसंहिताभ्याम्
akṣarasaṁhitābhyām
|
अक्षरसंहिताभिः
akṣarasaṁhitābhiḥ
|
Dative |
अक्षरसंहितायै
akṣarasaṁhitāyai
|
अक्षरसंहिताभ्याम्
akṣarasaṁhitābhyām
|
अक्षरसंहिताभ्यः
akṣarasaṁhitābhyaḥ
|
Ablative |
अक्षरसंहितायाः
akṣarasaṁhitāyāḥ
|
अक्षरसंहिताभ्याम्
akṣarasaṁhitābhyām
|
अक्षरसंहिताभ्यः
akṣarasaṁhitābhyaḥ
|
Genitive |
अक्षरसंहितायाः
akṣarasaṁhitāyāḥ
|
अक्षरसंहितयोः
akṣarasaṁhitayoḥ
|
अक्षरसंहितानाम्
akṣarasaṁhitānām
|
Locative |
अक्षरसंहितायाम्
akṣarasaṁhitāyām
|
अक्षरसंहितयोः
akṣarasaṁhitayoḥ
|
अक्षरसंहितासु
akṣarasaṁhitāsu
|