Sanskrit tools

Sanskrit declension


Declension of अक्षरसंहिता akṣarasaṁhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अक्षरसंहिता akṣarasaṁhitā
अक्षरसंहिते akṣarasaṁhite
अक्षरसंहिताः akṣarasaṁhitāḥ
Vocative अक्षरसंहिते akṣarasaṁhite
अक्षरसंहिते akṣarasaṁhite
अक्षरसंहिताः akṣarasaṁhitāḥ
Accusative अक्षरसंहिताम् akṣarasaṁhitām
अक्षरसंहिते akṣarasaṁhite
अक्षरसंहिताः akṣarasaṁhitāḥ
Instrumental अक्षरसंहितया akṣarasaṁhitayā
अक्षरसंहिताभ्याम् akṣarasaṁhitābhyām
अक्षरसंहिताभिः akṣarasaṁhitābhiḥ
Dative अक्षरसंहितायै akṣarasaṁhitāyai
अक्षरसंहिताभ्याम् akṣarasaṁhitābhyām
अक्षरसंहिताभ्यः akṣarasaṁhitābhyaḥ
Ablative अक्षरसंहितायाः akṣarasaṁhitāyāḥ
अक्षरसंहिताभ्याम् akṣarasaṁhitābhyām
अक्षरसंहिताभ्यः akṣarasaṁhitābhyaḥ
Genitive अक्षरसंहितायाः akṣarasaṁhitāyāḥ
अक्षरसंहितयोः akṣarasaṁhitayoḥ
अक्षरसंहितानाम् akṣarasaṁhitānām
Locative अक्षरसंहितायाम् akṣarasaṁhitāyām
अक्षरसंहितयोः akṣarasaṁhitayoḥ
अक्षरसंहितासु akṣarasaṁhitāsu