| Singular | Dual | Plural |
Nominativo |
अक्षरसंहिता
akṣarasaṁhitā
|
अक्षरसंहिते
akṣarasaṁhite
|
अक्षरसंहिताः
akṣarasaṁhitāḥ
|
Vocativo |
अक्षरसंहिते
akṣarasaṁhite
|
अक्षरसंहिते
akṣarasaṁhite
|
अक्षरसंहिताः
akṣarasaṁhitāḥ
|
Acusativo |
अक्षरसंहिताम्
akṣarasaṁhitām
|
अक्षरसंहिते
akṣarasaṁhite
|
अक्षरसंहिताः
akṣarasaṁhitāḥ
|
Instrumental |
अक्षरसंहितया
akṣarasaṁhitayā
|
अक्षरसंहिताभ्याम्
akṣarasaṁhitābhyām
|
अक्षरसंहिताभिः
akṣarasaṁhitābhiḥ
|
Dativo |
अक्षरसंहितायै
akṣarasaṁhitāyai
|
अक्षरसंहिताभ्याम्
akṣarasaṁhitābhyām
|
अक्षरसंहिताभ्यः
akṣarasaṁhitābhyaḥ
|
Ablativo |
अक्षरसंहितायाः
akṣarasaṁhitāyāḥ
|
अक्षरसंहिताभ्याम्
akṣarasaṁhitābhyām
|
अक्षरसंहिताभ्यः
akṣarasaṁhitābhyaḥ
|
Genitivo |
अक्षरसंहितायाः
akṣarasaṁhitāyāḥ
|
अक्षरसंहितयोः
akṣarasaṁhitayoḥ
|
अक्षरसंहितानाम्
akṣarasaṁhitānām
|
Locativo |
अक्षरसंहितायाम्
akṣarasaṁhitāyām
|
अक्षरसंहितयोः
akṣarasaṁhitayoḥ
|
अक्षरसंहितासु
akṣarasaṁhitāsu
|