Sanskrit tools

Sanskrit declension


Declension of अक्षरसम्पद् akṣarasampad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative अक्षरसम्पत् akṣarasampat
अक्षरसम्पदौ akṣarasampadau
अक्षरसम्पदः akṣarasampadaḥ
Vocative अक्षरसम्पत् akṣarasampat
अक्षरसम्पदौ akṣarasampadau
अक्षरसम्पदः akṣarasampadaḥ
Accusative अक्षरसम्पदम् akṣarasampadam
अक्षरसम्पदौ akṣarasampadau
अक्षरसम्पदः akṣarasampadaḥ
Instrumental अक्षरसम्पदा akṣarasampadā
अक्षरसम्पद्भ्याम् akṣarasampadbhyām
अक्षरसम्पद्भिः akṣarasampadbhiḥ
Dative अक्षरसम्पदे akṣarasampade
अक्षरसम्पद्भ्याम् akṣarasampadbhyām
अक्षरसम्पद्भ्यः akṣarasampadbhyaḥ
Ablative अक्षरसम्पदः akṣarasampadaḥ
अक्षरसम्पद्भ्याम् akṣarasampadbhyām
अक्षरसम्पद्भ्यः akṣarasampadbhyaḥ
Genitive अक्षरसम्पदः akṣarasampadaḥ
अक्षरसम्पदोः akṣarasampadoḥ
अक्षरसम्पदाम् akṣarasampadām
Locative अक्षरसम्पदि akṣarasampadi
अक्षरसम्पदोः akṣarasampadoḥ
अक्षरसम्पत्सु akṣarasampatsu