| Singular | Dual | Plural |
Nominativo |
अक्षरसम्पत्
akṣarasampat
|
अक्षरसम्पदौ
akṣarasampadau
|
अक्षरसम्पदः
akṣarasampadaḥ
|
Vocativo |
अक्षरसम्पत्
akṣarasampat
|
अक्षरसम्पदौ
akṣarasampadau
|
अक्षरसम्पदः
akṣarasampadaḥ
|
Acusativo |
अक्षरसम्पदम्
akṣarasampadam
|
अक्षरसम्पदौ
akṣarasampadau
|
अक्षरसम्पदः
akṣarasampadaḥ
|
Instrumental |
अक्षरसम्पदा
akṣarasampadā
|
अक्षरसम्पद्भ्याम्
akṣarasampadbhyām
|
अक्षरसम्पद्भिः
akṣarasampadbhiḥ
|
Dativo |
अक्षरसम्पदे
akṣarasampade
|
अक्षरसम्पद्भ्याम्
akṣarasampadbhyām
|
अक्षरसम्पद्भ्यः
akṣarasampadbhyaḥ
|
Ablativo |
अक्षरसम्पदः
akṣarasampadaḥ
|
अक्षरसम्पद्भ्याम्
akṣarasampadbhyām
|
अक्षरसम्पद्भ्यः
akṣarasampadbhyaḥ
|
Genitivo |
अक्षरसम्पदः
akṣarasampadaḥ
|
अक्षरसम्पदोः
akṣarasampadoḥ
|
अक्षरसम्पदाम्
akṣarasampadām
|
Locativo |
अक्षरसम्पदि
akṣarasampadi
|
अक्षरसम्पदोः
akṣarasampadoḥ
|
अक्षरसम्पत्सु
akṣarasampatsu
|