| Singular | Dual | Plural |
Nominative |
जलधरमाला
jaladharamālā
|
जलधरमाले
jaladharamāle
|
जलधरमालाः
jaladharamālāḥ
|
Vocative |
जलधरमाले
jaladharamāle
|
जलधरमाले
jaladharamāle
|
जलधरमालाः
jaladharamālāḥ
|
Accusative |
जलधरमालाम्
jaladharamālām
|
जलधरमाले
jaladharamāle
|
जलधरमालाः
jaladharamālāḥ
|
Instrumental |
जलधरमालया
jaladharamālayā
|
जलधरमालाभ्याम्
jaladharamālābhyām
|
जलधरमालाभिः
jaladharamālābhiḥ
|
Dative |
जलधरमालायै
jaladharamālāyai
|
जलधरमालाभ्याम्
jaladharamālābhyām
|
जलधरमालाभ्यः
jaladharamālābhyaḥ
|
Ablative |
जलधरमालायाः
jaladharamālāyāḥ
|
जलधरमालाभ्याम्
jaladharamālābhyām
|
जलधरमालाभ्यः
jaladharamālābhyaḥ
|
Genitive |
जलधरमालायाः
jaladharamālāyāḥ
|
जलधरमालयोः
jaladharamālayoḥ
|
जलधरमालानाम्
jaladharamālānām
|
Locative |
जलधरमालायाम्
jaladharamālāyām
|
जलधरमालयोः
jaladharamālayoḥ
|
जलधरमालासु
jaladharamālāsu
|