| Singular | Dual | Plural |
Nominativo |
जलधरमाला
jaladharamālā
|
जलधरमाले
jaladharamāle
|
जलधरमालाः
jaladharamālāḥ
|
Vocativo |
जलधरमाले
jaladharamāle
|
जलधरमाले
jaladharamāle
|
जलधरमालाः
jaladharamālāḥ
|
Acusativo |
जलधरमालाम्
jaladharamālām
|
जलधरमाले
jaladharamāle
|
जलधरमालाः
jaladharamālāḥ
|
Instrumental |
जलधरमालया
jaladharamālayā
|
जलधरमालाभ्याम्
jaladharamālābhyām
|
जलधरमालाभिः
jaladharamālābhiḥ
|
Dativo |
जलधरमालायै
jaladharamālāyai
|
जलधरमालाभ्याम्
jaladharamālābhyām
|
जलधरमालाभ्यः
jaladharamālābhyaḥ
|
Ablativo |
जलधरमालायाः
jaladharamālāyāḥ
|
जलधरमालाभ्याम्
jaladharamālābhyām
|
जलधरमालाभ्यः
jaladharamālābhyaḥ
|
Genitivo |
जलधरमालायाः
jaladharamālāyāḥ
|
जलधरमालयोः
jaladharamālayoḥ
|
जलधरमालानाम्
jaladharamālānām
|
Locativo |
जलधरमालायाम्
jaladharamālāyām
|
जलधरमालयोः
jaladharamālayoḥ
|
जलधरमालासु
jaladharamālāsu
|