Sanskrit tools

Sanskrit declension


Declension of जलधराभ्युदय jaladharābhyudaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलधराभ्युदयः jaladharābhyudayaḥ
जलधराभ्युदयौ jaladharābhyudayau
जलधराभ्युदयाः jaladharābhyudayāḥ
Vocative जलधराभ्युदय jaladharābhyudaya
जलधराभ्युदयौ jaladharābhyudayau
जलधराभ्युदयाः jaladharābhyudayāḥ
Accusative जलधराभ्युदयम् jaladharābhyudayam
जलधराभ्युदयौ jaladharābhyudayau
जलधराभ्युदयान् jaladharābhyudayān
Instrumental जलधराभ्युदयेन jaladharābhyudayena
जलधराभ्युदयाभ्याम् jaladharābhyudayābhyām
जलधराभ्युदयैः jaladharābhyudayaiḥ
Dative जलधराभ्युदयाय jaladharābhyudayāya
जलधराभ्युदयाभ्याम् jaladharābhyudayābhyām
जलधराभ्युदयेभ्यः jaladharābhyudayebhyaḥ
Ablative जलधराभ्युदयात् jaladharābhyudayāt
जलधराभ्युदयाभ्याम् jaladharābhyudayābhyām
जलधराभ्युदयेभ्यः jaladharābhyudayebhyaḥ
Genitive जलधराभ्युदयस्य jaladharābhyudayasya
जलधराभ्युदययोः jaladharābhyudayayoḥ
जलधराभ्युदयानाम् jaladharābhyudayānām
Locative जलधराभ्युदये jaladharābhyudaye
जलधराभ्युदययोः jaladharābhyudayayoḥ
जलधराभ्युदयेषु jaladharābhyudayeṣu