| Singular | Dual | Plural |
Nominativo |
जलधराभ्युदयः
jaladharābhyudayaḥ
|
जलधराभ्युदयौ
jaladharābhyudayau
|
जलधराभ्युदयाः
jaladharābhyudayāḥ
|
Vocativo |
जलधराभ्युदय
jaladharābhyudaya
|
जलधराभ्युदयौ
jaladharābhyudayau
|
जलधराभ्युदयाः
jaladharābhyudayāḥ
|
Acusativo |
जलधराभ्युदयम्
jaladharābhyudayam
|
जलधराभ्युदयौ
jaladharābhyudayau
|
जलधराभ्युदयान्
jaladharābhyudayān
|
Instrumental |
जलधराभ्युदयेन
jaladharābhyudayena
|
जलधराभ्युदयाभ्याम्
jaladharābhyudayābhyām
|
जलधराभ्युदयैः
jaladharābhyudayaiḥ
|
Dativo |
जलधराभ्युदयाय
jaladharābhyudayāya
|
जलधराभ्युदयाभ्याम्
jaladharābhyudayābhyām
|
जलधराभ्युदयेभ्यः
jaladharābhyudayebhyaḥ
|
Ablativo |
जलधराभ्युदयात्
jaladharābhyudayāt
|
जलधराभ्युदयाभ्याम्
jaladharābhyudayābhyām
|
जलधराभ्युदयेभ्यः
jaladharābhyudayebhyaḥ
|
Genitivo |
जलधराभ्युदयस्य
jaladharābhyudayasya
|
जलधराभ्युदययोः
jaladharābhyudayayoḥ
|
जलधराभ्युदयानाम्
jaladharābhyudayānām
|
Locativo |
जलधराभ्युदये
jaladharābhyudaye
|
जलधराभ्युदययोः
jaladharābhyudayayoḥ
|
जलधराभ्युदयेषु
jaladharābhyudayeṣu
|