Sanskrit tools

Sanskrit declension


Declension of जलधारण jaladhāraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलधारणम् jaladhāraṇam
जलधारणे jaladhāraṇe
जलधारणानि jaladhāraṇāni
Vocative जलधारण jaladhāraṇa
जलधारणे jaladhāraṇe
जलधारणानि jaladhāraṇāni
Accusative जलधारणम् jaladhāraṇam
जलधारणे jaladhāraṇe
जलधारणानि jaladhāraṇāni
Instrumental जलधारणेन jaladhāraṇena
जलधारणाभ्याम् jaladhāraṇābhyām
जलधारणैः jaladhāraṇaiḥ
Dative जलधारणाय jaladhāraṇāya
जलधारणाभ्याम् jaladhāraṇābhyām
जलधारणेभ्यः jaladhāraṇebhyaḥ
Ablative जलधारणात् jaladhāraṇāt
जलधारणाभ्याम् jaladhāraṇābhyām
जलधारणेभ्यः jaladhāraṇebhyaḥ
Genitive जलधारणस्य jaladhāraṇasya
जलधारणयोः jaladhāraṇayoḥ
जलधारणानाम् jaladhāraṇānām
Locative जलधारणे jaladhāraṇe
जलधारणयोः jaladhāraṇayoḥ
जलधारणेषु jaladhāraṇeṣu