| Singular | Dual | Plural |
Nominativo |
जलधारणम्
jaladhāraṇam
|
जलधारणे
jaladhāraṇe
|
जलधारणानि
jaladhāraṇāni
|
Vocativo |
जलधारण
jaladhāraṇa
|
जलधारणे
jaladhāraṇe
|
जलधारणानि
jaladhāraṇāni
|
Acusativo |
जलधारणम्
jaladhāraṇam
|
जलधारणे
jaladhāraṇe
|
जलधारणानि
jaladhāraṇāni
|
Instrumental |
जलधारणेन
jaladhāraṇena
|
जलधारणाभ्याम्
jaladhāraṇābhyām
|
जलधारणैः
jaladhāraṇaiḥ
|
Dativo |
जलधारणाय
jaladhāraṇāya
|
जलधारणाभ्याम्
jaladhāraṇābhyām
|
जलधारणेभ्यः
jaladhāraṇebhyaḥ
|
Ablativo |
जलधारणात्
jaladhāraṇāt
|
जलधारणाभ्याम्
jaladhāraṇābhyām
|
जलधारणेभ्यः
jaladhāraṇebhyaḥ
|
Genitivo |
जलधारणस्य
jaladhāraṇasya
|
जलधारणयोः
jaladhāraṇayoḥ
|
जलधारणानाम्
jaladhāraṇānām
|
Locativo |
जलधारणे
jaladhāraṇe
|
जलधारणयोः
jaladhāraṇayoḥ
|
जलधारणेषु
jaladhāraṇeṣu
|