Sanskrit tools

Sanskrit declension


Declension of जलधिता jaladhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलधिता jaladhitā
जलधिते jaladhite
जलधिताः jaladhitāḥ
Vocative जलधिते jaladhite
जलधिते jaladhite
जलधिताः jaladhitāḥ
Accusative जलधिताम् jaladhitām
जलधिते jaladhite
जलधिताः jaladhitāḥ
Instrumental जलधितया jaladhitayā
जलधिताभ्याम् jaladhitābhyām
जलधिताभिः jaladhitābhiḥ
Dative जलधितायै jaladhitāyai
जलधिताभ्याम् jaladhitābhyām
जलधिताभ्यः jaladhitābhyaḥ
Ablative जलधितायाः jaladhitāyāḥ
जलधिताभ्याम् jaladhitābhyām
जलधिताभ्यः jaladhitābhyaḥ
Genitive जलधितायाः jaladhitāyāḥ
जलधितयोः jaladhitayoḥ
जलधितानाम् jaladhitānām
Locative जलधितायाम् jaladhitāyām
जलधितयोः jaladhitayoḥ
जलधितासु jaladhitāsu