Singular | Dual | Plural | |
Nominative |
जलधिता
jaladhitā |
जलधिते
jaladhite |
जलधिताः
jaladhitāḥ |
Vocative |
जलधिते
jaladhite |
जलधिते
jaladhite |
जलधिताः
jaladhitāḥ |
Accusative |
जलधिताम्
jaladhitām |
जलधिते
jaladhite |
जलधिताः
jaladhitāḥ |
Instrumental |
जलधितया
jaladhitayā |
जलधिताभ्याम्
jaladhitābhyām |
जलधिताभिः
jaladhitābhiḥ |
Dative |
जलधितायै
jaladhitāyai |
जलधिताभ्याम्
jaladhitābhyām |
जलधिताभ्यः
jaladhitābhyaḥ |
Ablative |
जलधितायाः
jaladhitāyāḥ |
जलधिताभ्याम्
jaladhitābhyām |
जलधिताभ्यः
jaladhitābhyaḥ |
Genitive |
जलधितायाः
jaladhitāyāḥ |
जलधितयोः
jaladhitayoḥ |
जलधितानाम्
jaladhitānām |
Locative |
जलधितायाम्
jaladhitāyām |
जलधितयोः
jaladhitayoḥ |
जलधितासु
jaladhitāsu |