Singular | Dual | Plural | |
Nominativo |
जलधिता
jaladhitā |
जलधिते
jaladhite |
जलधिताः
jaladhitāḥ |
Vocativo |
जलधिते
jaladhite |
जलधिते
jaladhite |
जलधिताः
jaladhitāḥ |
Acusativo |
जलधिताम्
jaladhitām |
जलधिते
jaladhite |
जलधिताः
jaladhitāḥ |
Instrumental |
जलधितया
jaladhitayā |
जलधिताभ्याम्
jaladhitābhyām |
जलधिताभिः
jaladhitābhiḥ |
Dativo |
जलधितायै
jaladhitāyai |
जलधिताभ्याम्
jaladhitābhyām |
जलधिताभ्यः
jaladhitābhyaḥ |
Ablativo |
जलधितायाः
jaladhitāyāḥ |
जलधिताभ्याम्
jaladhitābhyām |
जलधिताभ्यः
jaladhitābhyaḥ |
Genitivo |
जलधितायाः
jaladhitāyāḥ |
जलधितयोः
jaladhitayoḥ |
जलधितानाम्
jaladhitānām |
Locativo |
जलधितायाम्
jaladhitāyām |
जलधितयोः
jaladhitayoḥ |
जलधितासु
jaladhitāsu |