| Singular | Dual | Plural |
Nominative |
जलधिनन्दिनी
jaladhinandinī
|
जलधिनन्दिन्यौ
jaladhinandinyau
|
जलधिनन्दिन्यः
jaladhinandinyaḥ
|
Vocative |
जलधिनन्दिनि
jaladhinandini
|
जलधिनन्दिन्यौ
jaladhinandinyau
|
जलधिनन्दिन्यः
jaladhinandinyaḥ
|
Accusative |
जलधिनन्दिनीम्
jaladhinandinīm
|
जलधिनन्दिन्यौ
jaladhinandinyau
|
जलधिनन्दिनीः
jaladhinandinīḥ
|
Instrumental |
जलधिनन्दिन्या
jaladhinandinyā
|
जलधिनन्दिनीभ्याम्
jaladhinandinībhyām
|
जलधिनन्दिनीभिः
jaladhinandinībhiḥ
|
Dative |
जलधिनन्दिन्यै
jaladhinandinyai
|
जलधिनन्दिनीभ्याम्
jaladhinandinībhyām
|
जलधिनन्दिनीभ्यः
jaladhinandinībhyaḥ
|
Ablative |
जलधिनन्दिन्याः
jaladhinandinyāḥ
|
जलधिनन्दिनीभ्याम्
jaladhinandinībhyām
|
जलधिनन्दिनीभ्यः
jaladhinandinībhyaḥ
|
Genitive |
जलधिनन्दिन्याः
jaladhinandinyāḥ
|
जलधिनन्दिन्योः
jaladhinandinyoḥ
|
जलधिनन्दिनीनाम्
jaladhinandinīnām
|
Locative |
जलधिनन्दिन्याम्
jaladhinandinyām
|
जलधिनन्दिन्योः
jaladhinandinyoḥ
|
जलधिनन्दिनीषु
jaladhinandinīṣu
|