Singular | Dual | Plural | |
Nominative |
जलधेनुः
jaladhenuḥ |
जलधेनू
jaladhenū |
जलधेनवः
jaladhenavaḥ |
Vocative |
जलधेनो
jaladheno |
जलधेनू
jaladhenū |
जलधेनवः
jaladhenavaḥ |
Accusative |
जलधेनुम्
jaladhenum |
जलधेनू
jaladhenū |
जलधेनूः
jaladhenūḥ |
Instrumental |
जलधेन्वा
jaladhenvā |
जलधेनुभ्याम्
jaladhenubhyām |
जलधेनुभिः
jaladhenubhiḥ |
Dative |
जलधेनवे
jaladhenave जलधेन्वै jaladhenvai |
जलधेनुभ्याम्
jaladhenubhyām |
जलधेनुभ्यः
jaladhenubhyaḥ |
Ablative |
जलधेनोः
jaladhenoḥ जलधेन्वाः jaladhenvāḥ |
जलधेनुभ्याम्
jaladhenubhyām |
जलधेनुभ्यः
jaladhenubhyaḥ |
Genitive |
जलधेनोः
jaladhenoḥ जलधेन्वाः jaladhenvāḥ |
जलधेन्वोः
jaladhenvoḥ |
जलधेनूनाम्
jaladhenūnām |
Locative |
जलधेनौ
jaladhenau जलधेन्वाम् jaladhenvām |
जलधेन्वोः
jaladhenvoḥ |
जलधेनुषु
jaladhenuṣu |