Singular | Dual | Plural | |
Nominativo |
जलधेनुः
jaladhenuḥ |
जलधेनू
jaladhenū |
जलधेनवः
jaladhenavaḥ |
Vocativo |
जलधेनो
jaladheno |
जलधेनू
jaladhenū |
जलधेनवः
jaladhenavaḥ |
Acusativo |
जलधेनुम्
jaladhenum |
जलधेनू
jaladhenū |
जलधेनूः
jaladhenūḥ |
Instrumental |
जलधेन्वा
jaladhenvā |
जलधेनुभ्याम्
jaladhenubhyām |
जलधेनुभिः
jaladhenubhiḥ |
Dativo |
जलधेनवे
jaladhenave जलधेन्वै jaladhenvai |
जलधेनुभ्याम्
jaladhenubhyām |
जलधेनुभ्यः
jaladhenubhyaḥ |
Ablativo |
जलधेनोः
jaladhenoḥ जलधेन्वाः jaladhenvāḥ |
जलधेनुभ्याम्
jaladhenubhyām |
जलधेनुभ्यः
jaladhenubhyaḥ |
Genitivo |
जलधेनोः
jaladhenoḥ जलधेन्वाः jaladhenvāḥ |
जलधेन्वोः
jaladhenvoḥ |
जलधेनूनाम्
jaladhenūnām |
Locativo |
जलधेनौ
jaladhenau जलधेन्वाम् jaladhenvām |
जलधेन्वोः
jaladhenvoḥ |
जलधेनुषु
jaladhenuṣu |