Sanskrit tools

Sanskrit declension


Declension of जलंधमा jalaṁdhamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलंधमा jalaṁdhamā
जलंधमे jalaṁdhame
जलंधमाः jalaṁdhamāḥ
Vocative जलंधमे jalaṁdhame
जलंधमे jalaṁdhame
जलंधमाः jalaṁdhamāḥ
Accusative जलंधमाम् jalaṁdhamām
जलंधमे jalaṁdhame
जलंधमाः jalaṁdhamāḥ
Instrumental जलंधमया jalaṁdhamayā
जलंधमाभ्याम् jalaṁdhamābhyām
जलंधमाभिः jalaṁdhamābhiḥ
Dative जलंधमायै jalaṁdhamāyai
जलंधमाभ्याम् jalaṁdhamābhyām
जलंधमाभ्यः jalaṁdhamābhyaḥ
Ablative जलंधमायाः jalaṁdhamāyāḥ
जलंधमाभ्याम् jalaṁdhamābhyām
जलंधमाभ्यः jalaṁdhamābhyaḥ
Genitive जलंधमायाः jalaṁdhamāyāḥ
जलंधमयोः jalaṁdhamayoḥ
जलंधमानाम् jalaṁdhamānām
Locative जलंधमायाम् jalaṁdhamāyām
जलंधमयोः jalaṁdhamayoḥ
जलंधमासु jalaṁdhamāsu