| Singular | Dual | Plural |
Nominative |
जलंधमा
jalaṁdhamā
|
जलंधमे
jalaṁdhame
|
जलंधमाः
jalaṁdhamāḥ
|
Vocative |
जलंधमे
jalaṁdhame
|
जलंधमे
jalaṁdhame
|
जलंधमाः
jalaṁdhamāḥ
|
Accusative |
जलंधमाम्
jalaṁdhamām
|
जलंधमे
jalaṁdhame
|
जलंधमाः
jalaṁdhamāḥ
|
Instrumental |
जलंधमया
jalaṁdhamayā
|
जलंधमाभ्याम्
jalaṁdhamābhyām
|
जलंधमाभिः
jalaṁdhamābhiḥ
|
Dative |
जलंधमायै
jalaṁdhamāyai
|
जलंधमाभ्याम्
jalaṁdhamābhyām
|
जलंधमाभ्यः
jalaṁdhamābhyaḥ
|
Ablative |
जलंधमायाः
jalaṁdhamāyāḥ
|
जलंधमाभ्याम्
jalaṁdhamābhyām
|
जलंधमाभ्यः
jalaṁdhamābhyaḥ
|
Genitive |
जलंधमायाः
jalaṁdhamāyāḥ
|
जलंधमयोः
jalaṁdhamayoḥ
|
जलंधमानाम्
jalaṁdhamānām
|
Locative |
जलंधमायाम्
jalaṁdhamāyām
|
जलंधमयोः
jalaṁdhamayoḥ
|
जलंधमासु
jalaṁdhamāsu
|