| Singular | Dual | Plural |
Nominativo |
जलंधमा
jalaṁdhamā
|
जलंधमे
jalaṁdhame
|
जलंधमाः
jalaṁdhamāḥ
|
Vocativo |
जलंधमे
jalaṁdhame
|
जलंधमे
jalaṁdhame
|
जलंधमाः
jalaṁdhamāḥ
|
Acusativo |
जलंधमाम्
jalaṁdhamām
|
जलंधमे
jalaṁdhame
|
जलंधमाः
jalaṁdhamāḥ
|
Instrumental |
जलंधमया
jalaṁdhamayā
|
जलंधमाभ्याम्
jalaṁdhamābhyām
|
जलंधमाभिः
jalaṁdhamābhiḥ
|
Dativo |
जलंधमायै
jalaṁdhamāyai
|
जलंधमाभ्याम्
jalaṁdhamābhyām
|
जलंधमाभ्यः
jalaṁdhamābhyaḥ
|
Ablativo |
जलंधमायाः
jalaṁdhamāyāḥ
|
जलंधमाभ्याम्
jalaṁdhamābhyām
|
जलंधमाभ्यः
jalaṁdhamābhyaḥ
|
Genitivo |
जलंधमायाः
jalaṁdhamāyāḥ
|
जलंधमयोः
jalaṁdhamayoḥ
|
जलंधमानाम्
jalaṁdhamānām
|
Locativo |
जलंधमायाम्
jalaṁdhamāyām
|
जलंधमयोः
jalaṁdhamayoḥ
|
जलंधमासु
jalaṁdhamāsu
|