Sanskrit tools

Sanskrit declension


Declension of जलपृष्ठजा jalapṛṣṭhajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलपृष्ठजा jalapṛṣṭhajā
जलपृष्ठजे jalapṛṣṭhaje
जलपृष्ठजाः jalapṛṣṭhajāḥ
Vocative जलपृष्ठजे jalapṛṣṭhaje
जलपृष्ठजे jalapṛṣṭhaje
जलपृष्ठजाः jalapṛṣṭhajāḥ
Accusative जलपृष्ठजाम् jalapṛṣṭhajām
जलपृष्ठजे jalapṛṣṭhaje
जलपृष्ठजाः jalapṛṣṭhajāḥ
Instrumental जलपृष्ठजया jalapṛṣṭhajayā
जलपृष्ठजाभ्याम् jalapṛṣṭhajābhyām
जलपृष्ठजाभिः jalapṛṣṭhajābhiḥ
Dative जलपृष्ठजायै jalapṛṣṭhajāyai
जलपृष्ठजाभ्याम् jalapṛṣṭhajābhyām
जलपृष्ठजाभ्यः jalapṛṣṭhajābhyaḥ
Ablative जलपृष्ठजायाः jalapṛṣṭhajāyāḥ
जलपृष्ठजाभ्याम् jalapṛṣṭhajābhyām
जलपृष्ठजाभ्यः jalapṛṣṭhajābhyaḥ
Genitive जलपृष्ठजायाः jalapṛṣṭhajāyāḥ
जलपृष्ठजयोः jalapṛṣṭhajayoḥ
जलपृष्ठजानाम् jalapṛṣṭhajānām
Locative जलपृष्ठजायाम् jalapṛṣṭhajāyām
जलपृष्ठजयोः jalapṛṣṭhajayoḥ
जलपृष्ठजासु jalapṛṣṭhajāsu