| Singular | Dual | Plural |
Nominative |
जलपृष्ठजा
jalapṛṣṭhajā
|
जलपृष्ठजे
jalapṛṣṭhaje
|
जलपृष्ठजाः
jalapṛṣṭhajāḥ
|
Vocative |
जलपृष्ठजे
jalapṛṣṭhaje
|
जलपृष्ठजे
jalapṛṣṭhaje
|
जलपृष्ठजाः
jalapṛṣṭhajāḥ
|
Accusative |
जलपृष्ठजाम्
jalapṛṣṭhajām
|
जलपृष्ठजे
jalapṛṣṭhaje
|
जलपृष्ठजाः
jalapṛṣṭhajāḥ
|
Instrumental |
जलपृष्ठजया
jalapṛṣṭhajayā
|
जलपृष्ठजाभ्याम्
jalapṛṣṭhajābhyām
|
जलपृष्ठजाभिः
jalapṛṣṭhajābhiḥ
|
Dative |
जलपृष्ठजायै
jalapṛṣṭhajāyai
|
जलपृष्ठजाभ्याम्
jalapṛṣṭhajābhyām
|
जलपृष्ठजाभ्यः
jalapṛṣṭhajābhyaḥ
|
Ablative |
जलपृष्ठजायाः
jalapṛṣṭhajāyāḥ
|
जलपृष्ठजाभ्याम्
jalapṛṣṭhajābhyām
|
जलपृष्ठजाभ्यः
jalapṛṣṭhajābhyaḥ
|
Genitive |
जलपृष्ठजायाः
jalapṛṣṭhajāyāḥ
|
जलपृष्ठजयोः
jalapṛṣṭhajayoḥ
|
जलपृष्ठजानाम्
jalapṛṣṭhajānām
|
Locative |
जलपृष्ठजायाम्
jalapṛṣṭhajāyām
|
जलपृष्ठजयोः
jalapṛṣṭhajayoḥ
|
जलपृष्ठजासु
jalapṛṣṭhajāsu
|