| Singular | Dual | Plural |
Nominativo |
जलपृष्ठजा
jalapṛṣṭhajā
|
जलपृष्ठजे
jalapṛṣṭhaje
|
जलपृष्ठजाः
jalapṛṣṭhajāḥ
|
Vocativo |
जलपृष्ठजे
jalapṛṣṭhaje
|
जलपृष्ठजे
jalapṛṣṭhaje
|
जलपृष्ठजाः
jalapṛṣṭhajāḥ
|
Acusativo |
जलपृष्ठजाम्
jalapṛṣṭhajām
|
जलपृष्ठजे
jalapṛṣṭhaje
|
जलपृष्ठजाः
jalapṛṣṭhajāḥ
|
Instrumental |
जलपृष्ठजया
jalapṛṣṭhajayā
|
जलपृष्ठजाभ्याम्
jalapṛṣṭhajābhyām
|
जलपृष्ठजाभिः
jalapṛṣṭhajābhiḥ
|
Dativo |
जलपृष्ठजायै
jalapṛṣṭhajāyai
|
जलपृष्ठजाभ्याम्
jalapṛṣṭhajābhyām
|
जलपृष्ठजाभ्यः
jalapṛṣṭhajābhyaḥ
|
Ablativo |
जलपृष्ठजायाः
jalapṛṣṭhajāyāḥ
|
जलपृष्ठजाभ्याम्
jalapṛṣṭhajābhyām
|
जलपृष्ठजाभ्यः
jalapṛṣṭhajābhyaḥ
|
Genitivo |
जलपृष्ठजायाः
jalapṛṣṭhajāyāḥ
|
जलपृष्ठजयोः
jalapṛṣṭhajayoḥ
|
जलपृष्ठजानाम्
jalapṛṣṭhajānām
|
Locativo |
जलपृष्ठजायाम्
jalapṛṣṭhajāyām
|
जलपृष्ठजयोः
jalapṛṣṭhajayoḥ
|
जलपृष्ठजासु
jalapṛṣṭhajāsu
|