Sanskrit tools

Sanskrit declension


Declension of जलप्रान्त jalaprānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलप्रान्तः jalaprāntaḥ
जलप्रान्तौ jalaprāntau
जलप्रान्ताः jalaprāntāḥ
Vocative जलप्रान्त jalaprānta
जलप्रान्तौ jalaprāntau
जलप्रान्ताः jalaprāntāḥ
Accusative जलप्रान्तम् jalaprāntam
जलप्रान्तौ jalaprāntau
जलप्रान्तान् jalaprāntān
Instrumental जलप्रान्तेन jalaprāntena
जलप्रान्ताभ्याम् jalaprāntābhyām
जलप्रान्तैः jalaprāntaiḥ
Dative जलप्रान्ताय jalaprāntāya
जलप्रान्ताभ्याम् jalaprāntābhyām
जलप्रान्तेभ्यः jalaprāntebhyaḥ
Ablative जलप्रान्तात् jalaprāntāt
जलप्रान्ताभ्याम् jalaprāntābhyām
जलप्रान्तेभ्यः jalaprāntebhyaḥ
Genitive जलप्रान्तस्य jalaprāntasya
जलप्रान्तयोः jalaprāntayoḥ
जलप्रान्तानाम् jalaprāntānām
Locative जलप्रान्ते jalaprānte
जलप्रान्तयोः jalaprāntayoḥ
जलप्रान्तेषु jalaprānteṣu