| Singular | Dual | Plural |
Nominativo |
जलप्रान्तः
jalaprāntaḥ
|
जलप्रान्तौ
jalaprāntau
|
जलप्रान्ताः
jalaprāntāḥ
|
Vocativo |
जलप्रान्त
jalaprānta
|
जलप्रान्तौ
jalaprāntau
|
जलप्रान्ताः
jalaprāntāḥ
|
Acusativo |
जलप्रान्तम्
jalaprāntam
|
जलप्रान्तौ
jalaprāntau
|
जलप्रान्तान्
jalaprāntān
|
Instrumental |
जलप्रान्तेन
jalaprāntena
|
जलप्रान्ताभ्याम्
jalaprāntābhyām
|
जलप्रान्तैः
jalaprāntaiḥ
|
Dativo |
जलप्रान्ताय
jalaprāntāya
|
जलप्रान्ताभ्याम्
jalaprāntābhyām
|
जलप्रान्तेभ्यः
jalaprāntebhyaḥ
|
Ablativo |
जलप्रान्तात्
jalaprāntāt
|
जलप्रान्ताभ्याम्
jalaprāntābhyām
|
जलप्रान्तेभ्यः
jalaprāntebhyaḥ
|
Genitivo |
जलप्रान्तस्य
jalaprāntasya
|
जलप्रान्तयोः
jalaprāntayoḥ
|
जलप्रान्तानाम्
jalaprāntānām
|
Locativo |
जलप्रान्ते
jalaprānte
|
जलप्रान्तयोः
jalaprāntayoḥ
|
जलप्रान्तेषु
jalaprānteṣu
|