Sanskrit tools

Sanskrit declension


Declension of जलभूषण jalabhūṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलभूषणः jalabhūṣaṇaḥ
जलभूषणौ jalabhūṣaṇau
जलभूषणाः jalabhūṣaṇāḥ
Vocative जलभूषण jalabhūṣaṇa
जलभूषणौ jalabhūṣaṇau
जलभूषणाः jalabhūṣaṇāḥ
Accusative जलभूषणम् jalabhūṣaṇam
जलभूषणौ jalabhūṣaṇau
जलभूषणान् jalabhūṣaṇān
Instrumental जलभूषणेन jalabhūṣaṇena
जलभूषणाभ्याम् jalabhūṣaṇābhyām
जलभूषणैः jalabhūṣaṇaiḥ
Dative जलभूषणाय jalabhūṣaṇāya
जलभूषणाभ्याम् jalabhūṣaṇābhyām
जलभूषणेभ्यः jalabhūṣaṇebhyaḥ
Ablative जलभूषणात् jalabhūṣaṇāt
जलभूषणाभ्याम् jalabhūṣaṇābhyām
जलभूषणेभ्यः jalabhūṣaṇebhyaḥ
Genitive जलभूषणस्य jalabhūṣaṇasya
जलभूषणयोः jalabhūṣaṇayoḥ
जलभूषणानाम् jalabhūṣaṇānām
Locative जलभूषणे jalabhūṣaṇe
जलभूषणयोः jalabhūṣaṇayoḥ
जलभूषणेषु jalabhūṣaṇeṣu