| Singular | Dual | Plural |
Nominativo |
जलभूषणः
jalabhūṣaṇaḥ
|
जलभूषणौ
jalabhūṣaṇau
|
जलभूषणाः
jalabhūṣaṇāḥ
|
Vocativo |
जलभूषण
jalabhūṣaṇa
|
जलभूषणौ
jalabhūṣaṇau
|
जलभूषणाः
jalabhūṣaṇāḥ
|
Acusativo |
जलभूषणम्
jalabhūṣaṇam
|
जलभूषणौ
jalabhūṣaṇau
|
जलभूषणान्
jalabhūṣaṇān
|
Instrumental |
जलभूषणेन
jalabhūṣaṇena
|
जलभूषणाभ्याम्
jalabhūṣaṇābhyām
|
जलभूषणैः
jalabhūṣaṇaiḥ
|
Dativo |
जलभूषणाय
jalabhūṣaṇāya
|
जलभूषणाभ्याम्
jalabhūṣaṇābhyām
|
जलभूषणेभ्यः
jalabhūṣaṇebhyaḥ
|
Ablativo |
जलभूषणात्
jalabhūṣaṇāt
|
जलभूषणाभ्याम्
jalabhūṣaṇābhyām
|
जलभूषणेभ्यः
jalabhūṣaṇebhyaḥ
|
Genitivo |
जलभूषणस्य
jalabhūṣaṇasya
|
जलभूषणयोः
jalabhūṣaṇayoḥ
|
जलभूषणानाम्
jalabhūṣaṇānām
|
Locativo |
जलभूषणे
jalabhūṣaṇe
|
जलभूषणयोः
jalabhūṣaṇayoḥ
|
जलभूषणेषु
jalabhūṣaṇeṣu
|