Sanskrit tools

Sanskrit declension


Declension of जलभृत् jalabhṛt, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative जलभृत् jalabhṛt
जलभृतौ jalabhṛtau
जलभृतः jalabhṛtaḥ
Vocative जलभृत् jalabhṛt
जलभृतौ jalabhṛtau
जलभृतः jalabhṛtaḥ
Accusative जलभृतम् jalabhṛtam
जलभृतौ jalabhṛtau
जलभृतः jalabhṛtaḥ
Instrumental जलभृता jalabhṛtā
जलभृद्भ्याम् jalabhṛdbhyām
जलभृद्भिः jalabhṛdbhiḥ
Dative जलभृते jalabhṛte
जलभृद्भ्याम् jalabhṛdbhyām
जलभृद्भ्यः jalabhṛdbhyaḥ
Ablative जलभृतः jalabhṛtaḥ
जलभृद्भ्याम् jalabhṛdbhyām
जलभृद्भ्यः jalabhṛdbhyaḥ
Genitive जलभृतः jalabhṛtaḥ
जलभृतोः jalabhṛtoḥ
जलभृताम् jalabhṛtām
Locative जलभृति jalabhṛti
जलभृतोः jalabhṛtoḥ
जलभृत्सु jalabhṛtsu