Singular | Dual | Plural | |
Nominative |
जलभृत्
jalabhṛt |
जलभृतौ
jalabhṛtau |
जलभृतः
jalabhṛtaḥ |
Vocative |
जलभृत्
jalabhṛt |
जलभृतौ
jalabhṛtau |
जलभृतः
jalabhṛtaḥ |
Accusative |
जलभृतम्
jalabhṛtam |
जलभृतौ
jalabhṛtau |
जलभृतः
jalabhṛtaḥ |
Instrumental |
जलभृता
jalabhṛtā |
जलभृद्भ्याम्
jalabhṛdbhyām |
जलभृद्भिः
jalabhṛdbhiḥ |
Dative |
जलभृते
jalabhṛte |
जलभृद्भ्याम्
jalabhṛdbhyām |
जलभृद्भ्यः
jalabhṛdbhyaḥ |
Ablative |
जलभृतः
jalabhṛtaḥ |
जलभृद्भ्याम्
jalabhṛdbhyām |
जलभृद्भ्यः
jalabhṛdbhyaḥ |
Genitive |
जलभृतः
jalabhṛtaḥ |
जलभृतोः
jalabhṛtoḥ |
जलभृताम्
jalabhṛtām |
Locative |
जलभृति
jalabhṛti |
जलभृतोः
jalabhṛtoḥ |
जलभृत्सु
jalabhṛtsu |