Singular | Dual | Plural | |
Nominativo |
जलभृत्
jalabhṛt |
जलभृतौ
jalabhṛtau |
जलभृतः
jalabhṛtaḥ |
Vocativo |
जलभृत्
jalabhṛt |
जलभृतौ
jalabhṛtau |
जलभृतः
jalabhṛtaḥ |
Acusativo |
जलभृतम्
jalabhṛtam |
जलभृतौ
jalabhṛtau |
जलभृतः
jalabhṛtaḥ |
Instrumental |
जलभृता
jalabhṛtā |
जलभृद्भ्याम्
jalabhṛdbhyām |
जलभृद्भिः
jalabhṛdbhiḥ |
Dativo |
जलभृते
jalabhṛte |
जलभृद्भ्याम्
jalabhṛdbhyām |
जलभृद्भ्यः
jalabhṛdbhyaḥ |
Ablativo |
जलभृतः
jalabhṛtaḥ |
जलभृद्भ्याम्
jalabhṛdbhyām |
जलभृद्भ्यः
jalabhṛdbhyaḥ |
Genitivo |
जलभृतः
jalabhṛtaḥ |
जलभृतोः
jalabhṛtoḥ |
जलभृताम्
jalabhṛtām |
Locativo |
जलभृति
jalabhṛti |
जलभृतोः
jalabhṛtoḥ |
जलभृत्सु
jalabhṛtsu |