Sanskrit tools

Sanskrit declension


Declension of जलमग्न jalamagna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलमग्नः jalamagnaḥ
जलमग्नौ jalamagnau
जलमग्नाः jalamagnāḥ
Vocative जलमग्न jalamagna
जलमग्नौ jalamagnau
जलमग्नाः jalamagnāḥ
Accusative जलमग्नम् jalamagnam
जलमग्नौ jalamagnau
जलमग्नान् jalamagnān
Instrumental जलमग्नेन jalamagnena
जलमग्नाभ्याम् jalamagnābhyām
जलमग्नैः jalamagnaiḥ
Dative जलमग्नाय jalamagnāya
जलमग्नाभ्याम् jalamagnābhyām
जलमग्नेभ्यः jalamagnebhyaḥ
Ablative जलमग्नात् jalamagnāt
जलमग्नाभ्याम् jalamagnābhyām
जलमग्नेभ्यः jalamagnebhyaḥ
Genitive जलमग्नस्य jalamagnasya
जलमग्नयोः jalamagnayoḥ
जलमग्नानाम् jalamagnānām
Locative जलमग्ने jalamagne
जलमग्नयोः jalamagnayoḥ
जलमग्नेषु jalamagneṣu