| Singular | Dual | Plural |
Nominativo |
जलमग्नः
jalamagnaḥ
|
जलमग्नौ
jalamagnau
|
जलमग्नाः
jalamagnāḥ
|
Vocativo |
जलमग्न
jalamagna
|
जलमग्नौ
jalamagnau
|
जलमग्नाः
jalamagnāḥ
|
Acusativo |
जलमग्नम्
jalamagnam
|
जलमग्नौ
jalamagnau
|
जलमग्नान्
jalamagnān
|
Instrumental |
जलमग्नेन
jalamagnena
|
जलमग्नाभ्याम्
jalamagnābhyām
|
जलमग्नैः
jalamagnaiḥ
|
Dativo |
जलमग्नाय
jalamagnāya
|
जलमग्नाभ्याम्
jalamagnābhyām
|
जलमग्नेभ्यः
jalamagnebhyaḥ
|
Ablativo |
जलमग्नात्
jalamagnāt
|
जलमग्नाभ्याम्
jalamagnābhyām
|
जलमग्नेभ्यः
jalamagnebhyaḥ
|
Genitivo |
जलमग्नस्य
jalamagnasya
|
जलमग्नयोः
jalamagnayoḥ
|
जलमग्नानाम्
jalamagnānām
|
Locativo |
जलमग्ने
jalamagne
|
जलमग्नयोः
jalamagnayoḥ
|
जलमग्नेषु
jalamagneṣu
|