| Singular | Dual | Plural |
Nominative |
जलमग्ना
jalamagnā
|
जलमग्ने
jalamagne
|
जलमग्नाः
jalamagnāḥ
|
Vocative |
जलमग्ने
jalamagne
|
जलमग्ने
jalamagne
|
जलमग्नाः
jalamagnāḥ
|
Accusative |
जलमग्नाम्
jalamagnām
|
जलमग्ने
jalamagne
|
जलमग्नाः
jalamagnāḥ
|
Instrumental |
जलमग्नया
jalamagnayā
|
जलमग्नाभ्याम्
jalamagnābhyām
|
जलमग्नाभिः
jalamagnābhiḥ
|
Dative |
जलमग्नायै
jalamagnāyai
|
जलमग्नाभ्याम्
jalamagnābhyām
|
जलमग्नाभ्यः
jalamagnābhyaḥ
|
Ablative |
जलमग्नायाः
jalamagnāyāḥ
|
जलमग्नाभ्याम्
jalamagnābhyām
|
जलमग्नाभ्यः
jalamagnābhyaḥ
|
Genitive |
जलमग्नायाः
jalamagnāyāḥ
|
जलमग्नयोः
jalamagnayoḥ
|
जलमग्नानाम्
jalamagnānām
|
Locative |
जलमग्नायाम्
jalamagnāyām
|
जलमग्नयोः
jalamagnayoḥ
|
जलमग्नासु
jalamagnāsu
|