Sanskrit tools

Sanskrit declension


Declension of जलमग्ना jalamagnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलमग्ना jalamagnā
जलमग्ने jalamagne
जलमग्नाः jalamagnāḥ
Vocative जलमग्ने jalamagne
जलमग्ने jalamagne
जलमग्नाः jalamagnāḥ
Accusative जलमग्नाम् jalamagnām
जलमग्ने jalamagne
जलमग्नाः jalamagnāḥ
Instrumental जलमग्नया jalamagnayā
जलमग्नाभ्याम् jalamagnābhyām
जलमग्नाभिः jalamagnābhiḥ
Dative जलमग्नायै jalamagnāyai
जलमग्नाभ्याम् jalamagnābhyām
जलमग्नाभ्यः jalamagnābhyaḥ
Ablative जलमग्नायाः jalamagnāyāḥ
जलमग्नाभ्याम् jalamagnābhyām
जलमग्नाभ्यः jalamagnābhyaḥ
Genitive जलमग्नायाः jalamagnāyāḥ
जलमग्नयोः jalamagnayoḥ
जलमग्नानाम् jalamagnānām
Locative जलमग्नायाम् jalamagnāyām
जलमग्नयोः jalamagnayoḥ
जलमग्नासु jalamagnāsu