| Singular | Dual | Plural |
Nominativo |
जलमग्ना
jalamagnā
|
जलमग्ने
jalamagne
|
जलमग्नाः
jalamagnāḥ
|
Vocativo |
जलमग्ने
jalamagne
|
जलमग्ने
jalamagne
|
जलमग्नाः
jalamagnāḥ
|
Acusativo |
जलमग्नाम्
jalamagnām
|
जलमग्ने
jalamagne
|
जलमग्नाः
jalamagnāḥ
|
Instrumental |
जलमग्नया
jalamagnayā
|
जलमग्नाभ्याम्
jalamagnābhyām
|
जलमग्नाभिः
jalamagnābhiḥ
|
Dativo |
जलमग्नायै
jalamagnāyai
|
जलमग्नाभ्याम्
jalamagnābhyām
|
जलमग्नाभ्यः
jalamagnābhyaḥ
|
Ablativo |
जलमग्नायाः
jalamagnāyāḥ
|
जलमग्नाभ्याम्
jalamagnābhyām
|
जलमग्नाभ्यः
jalamagnābhyaḥ
|
Genitivo |
जलमग्नायाः
jalamagnāyāḥ
|
जलमग्नयोः
jalamagnayoḥ
|
जलमग्नानाम्
jalamagnānām
|
Locativo |
जलमग्नायाम्
jalamagnāyām
|
जलमग्नयोः
jalamagnayoḥ
|
जलमग्नासु
jalamagnāsu
|