Sanskrit tools

Sanskrit declension


Declension of जलमधूक jalamadhūka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलमधूकः jalamadhūkaḥ
जलमधूकौ jalamadhūkau
जलमधूकाः jalamadhūkāḥ
Vocative जलमधूक jalamadhūka
जलमधूकौ jalamadhūkau
जलमधूकाः jalamadhūkāḥ
Accusative जलमधूकम् jalamadhūkam
जलमधूकौ jalamadhūkau
जलमधूकान् jalamadhūkān
Instrumental जलमधूकेन jalamadhūkena
जलमधूकाभ्याम् jalamadhūkābhyām
जलमधूकैः jalamadhūkaiḥ
Dative जलमधूकाय jalamadhūkāya
जलमधूकाभ्याम् jalamadhūkābhyām
जलमधूकेभ्यः jalamadhūkebhyaḥ
Ablative जलमधूकात् jalamadhūkāt
जलमधूकाभ्याम् jalamadhūkābhyām
जलमधूकेभ्यः jalamadhūkebhyaḥ
Genitive जलमधूकस्य jalamadhūkasya
जलमधूकयोः jalamadhūkayoḥ
जलमधूकानाम् jalamadhūkānām
Locative जलमधूके jalamadhūke
जलमधूकयोः jalamadhūkayoḥ
जलमधूकेषु jalamadhūkeṣu