| Singular | Dual | Plural |
Nominativo |
जलमधूकः
jalamadhūkaḥ
|
जलमधूकौ
jalamadhūkau
|
जलमधूकाः
jalamadhūkāḥ
|
Vocativo |
जलमधूक
jalamadhūka
|
जलमधूकौ
jalamadhūkau
|
जलमधूकाः
jalamadhūkāḥ
|
Acusativo |
जलमधूकम्
jalamadhūkam
|
जलमधूकौ
jalamadhūkau
|
जलमधूकान्
jalamadhūkān
|
Instrumental |
जलमधूकेन
jalamadhūkena
|
जलमधूकाभ्याम्
jalamadhūkābhyām
|
जलमधूकैः
jalamadhūkaiḥ
|
Dativo |
जलमधूकाय
jalamadhūkāya
|
जलमधूकाभ्याम्
jalamadhūkābhyām
|
जलमधूकेभ्यः
jalamadhūkebhyaḥ
|
Ablativo |
जलमधूकात्
jalamadhūkāt
|
जलमधूकाभ्याम्
jalamadhūkābhyām
|
जलमधूकेभ्यः
jalamadhūkebhyaḥ
|
Genitivo |
जलमधूकस्य
jalamadhūkasya
|
जलमधूकयोः
jalamadhūkayoḥ
|
जलमधूकानाम्
jalamadhūkānām
|
Locativo |
जलमधूके
jalamadhūke
|
जलमधूकयोः
jalamadhūkayoḥ
|
जलमधूकेषु
jalamadhūkeṣu
|