Sanskrit tools

Sanskrit declension


Declension of जलमानुष jalamānuṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जलमानुषः jalamānuṣaḥ
जलमानुषौ jalamānuṣau
जलमानुषाः jalamānuṣāḥ
Vocative जलमानुष jalamānuṣa
जलमानुषौ jalamānuṣau
जलमानुषाः jalamānuṣāḥ
Accusative जलमानुषम् jalamānuṣam
जलमानुषौ jalamānuṣau
जलमानुषान् jalamānuṣān
Instrumental जलमानुषेण jalamānuṣeṇa
जलमानुषाभ्याम् jalamānuṣābhyām
जलमानुषैः jalamānuṣaiḥ
Dative जलमानुषाय jalamānuṣāya
जलमानुषाभ्याम् jalamānuṣābhyām
जलमानुषेभ्यः jalamānuṣebhyaḥ
Ablative जलमानुषात् jalamānuṣāt
जलमानुषाभ्याम् jalamānuṣābhyām
जलमानुषेभ्यः jalamānuṣebhyaḥ
Genitive जलमानुषस्य jalamānuṣasya
जलमानुषयोः jalamānuṣayoḥ
जलमानुषाणाम् jalamānuṣāṇām
Locative जलमानुषे jalamānuṣe
जलमानुषयोः jalamānuṣayoḥ
जलमानुषेषु jalamānuṣeṣu