| Singular | Dual | Plural |
Nominativo |
जलमानुषः
jalamānuṣaḥ
|
जलमानुषौ
jalamānuṣau
|
जलमानुषाः
jalamānuṣāḥ
|
Vocativo |
जलमानुष
jalamānuṣa
|
जलमानुषौ
jalamānuṣau
|
जलमानुषाः
jalamānuṣāḥ
|
Acusativo |
जलमानुषम्
jalamānuṣam
|
जलमानुषौ
jalamānuṣau
|
जलमानुषान्
jalamānuṣān
|
Instrumental |
जलमानुषेण
jalamānuṣeṇa
|
जलमानुषाभ्याम्
jalamānuṣābhyām
|
जलमानुषैः
jalamānuṣaiḥ
|
Dativo |
जलमानुषाय
jalamānuṣāya
|
जलमानुषाभ्याम्
jalamānuṣābhyām
|
जलमानुषेभ्यः
jalamānuṣebhyaḥ
|
Ablativo |
जलमानुषात्
jalamānuṣāt
|
जलमानुषाभ्याम्
jalamānuṣābhyām
|
जलमानुषेभ्यः
jalamānuṣebhyaḥ
|
Genitivo |
जलमानुषस्य
jalamānuṣasya
|
जलमानुषयोः
jalamānuṣayoḥ
|
जलमानुषाणाम्
jalamānuṣāṇām
|
Locativo |
जलमानुषे
jalamānuṣe
|
जलमानुषयोः
jalamānuṣayoḥ
|
जलमानुषेषु
jalamānuṣeṣu
|