| Singular | Dual | Plural |
Nominative |
जलराक्षसी
jalarākṣasī
|
जलराक्षस्यौ
jalarākṣasyau
|
जलराक्षस्यः
jalarākṣasyaḥ
|
Vocative |
जलराक्षसि
jalarākṣasi
|
जलराक्षस्यौ
jalarākṣasyau
|
जलराक्षस्यः
jalarākṣasyaḥ
|
Accusative |
जलराक्षसीम्
jalarākṣasīm
|
जलराक्षस्यौ
jalarākṣasyau
|
जलराक्षसीः
jalarākṣasīḥ
|
Instrumental |
जलराक्षस्या
jalarākṣasyā
|
जलराक्षसीभ्याम्
jalarākṣasībhyām
|
जलराक्षसीभिः
jalarākṣasībhiḥ
|
Dative |
जलराक्षस्यै
jalarākṣasyai
|
जलराक्षसीभ्याम्
jalarākṣasībhyām
|
जलराक्षसीभ्यः
jalarākṣasībhyaḥ
|
Ablative |
जलराक्षस्याः
jalarākṣasyāḥ
|
जलराक्षसीभ्याम्
jalarākṣasībhyām
|
जलराक्षसीभ्यः
jalarākṣasībhyaḥ
|
Genitive |
जलराक्षस्याः
jalarākṣasyāḥ
|
जलराक्षस्योः
jalarākṣasyoḥ
|
जलराक्षसीनाम्
jalarākṣasīnām
|
Locative |
जलराक्षस्याम्
jalarākṣasyām
|
जलराक्षस्योः
jalarākṣasyoḥ
|
जलराक्षसीषु
jalarākṣasīṣu
|