Sanskrit tools

Sanskrit declension


Declension of जलराक्षसी jalarākṣasī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जलराक्षसी jalarākṣasī
जलराक्षस्यौ jalarākṣasyau
जलराक्षस्यः jalarākṣasyaḥ
Vocative जलराक्षसि jalarākṣasi
जलराक्षस्यौ jalarākṣasyau
जलराक्षस्यः jalarākṣasyaḥ
Accusative जलराक्षसीम् jalarākṣasīm
जलराक्षस्यौ jalarākṣasyau
जलराक्षसीः jalarākṣasīḥ
Instrumental जलराक्षस्या jalarākṣasyā
जलराक्षसीभ्याम् jalarākṣasībhyām
जलराक्षसीभिः jalarākṣasībhiḥ
Dative जलराक्षस्यै jalarākṣasyai
जलराक्षसीभ्याम् jalarākṣasībhyām
जलराक्षसीभ्यः jalarākṣasībhyaḥ
Ablative जलराक्षस्याः jalarākṣasyāḥ
जलराक्षसीभ्याम् jalarākṣasībhyām
जलराक्षसीभ्यः jalarākṣasībhyaḥ
Genitive जलराक्षस्याः jalarākṣasyāḥ
जलराक्षस्योः jalarākṣasyoḥ
जलराक्षसीनाम् jalarākṣasīnām
Locative जलराक्षस्याम् jalarākṣasyām
जलराक्षस्योः jalarākṣasyoḥ
जलराक्षसीषु jalarākṣasīṣu