Sanskrit tools

Sanskrit declension


Declension of जलवत् jalavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative जलवान् jalavān
जलवन्तौ jalavantau
जलवन्तः jalavantaḥ
Vocative जलवन् jalavan
जलवन्तौ jalavantau
जलवन्तः jalavantaḥ
Accusative जलवन्तम् jalavantam
जलवन्तौ jalavantau
जलवतः jalavataḥ
Instrumental जलवता jalavatā
जलवद्भ्याम् jalavadbhyām
जलवद्भिः jalavadbhiḥ
Dative जलवते jalavate
जलवद्भ्याम् jalavadbhyām
जलवद्भ्यः jalavadbhyaḥ
Ablative जलवतः jalavataḥ
जलवद्भ्याम् jalavadbhyām
जलवद्भ्यः jalavadbhyaḥ
Genitive जलवतः jalavataḥ
जलवतोः jalavatoḥ
जलवताम् jalavatām
Locative जलवति jalavati
जलवतोः jalavatoḥ
जलवत्सु jalavatsu