Singular | Dual | Plural | |
Nominativo |
जलवान्
jalavān |
जलवन्तौ
jalavantau |
जलवन्तः
jalavantaḥ |
Vocativo |
जलवन्
jalavan |
जलवन्तौ
jalavantau |
जलवन्तः
jalavantaḥ |
Acusativo |
जलवन्तम्
jalavantam |
जलवन्तौ
jalavantau |
जलवतः
jalavataḥ |
Instrumental |
जलवता
jalavatā |
जलवद्भ्याम्
jalavadbhyām |
जलवद्भिः
jalavadbhiḥ |
Dativo |
जलवते
jalavate |
जलवद्भ्याम्
jalavadbhyām |
जलवद्भ्यः
jalavadbhyaḥ |
Ablativo |
जलवतः
jalavataḥ |
जलवद्भ्याम्
jalavadbhyām |
जलवद्भ्यः
jalavadbhyaḥ |
Genitivo |
जलवतः
jalavataḥ |
जलवतोः
jalavatoḥ |
जलवताम्
jalavatām |
Locativo |
जलवति
jalavati |
जलवतोः
jalavatoḥ |
जलवत्सु
jalavatsu |