Singular | Dual | Plural | |
Nominative |
जलवती
jalavatī |
जलवत्यौ
jalavatyau |
जलवत्यः
jalavatyaḥ |
Vocative |
जलवति
jalavati |
जलवत्यौ
jalavatyau |
जलवत्यः
jalavatyaḥ |
Accusative |
जलवतीम्
jalavatīm |
जलवत्यौ
jalavatyau |
जलवतीः
jalavatīḥ |
Instrumental |
जलवत्या
jalavatyā |
जलवतीभ्याम्
jalavatībhyām |
जलवतीभिः
jalavatībhiḥ |
Dative |
जलवत्यै
jalavatyai |
जलवतीभ्याम्
jalavatībhyām |
जलवतीभ्यः
jalavatībhyaḥ |
Ablative |
जलवत्याः
jalavatyāḥ |
जलवतीभ्याम्
jalavatībhyām |
जलवतीभ्यः
jalavatībhyaḥ |
Genitive |
जलवत्याः
jalavatyāḥ |
जलवत्योः
jalavatyoḥ |
जलवतीनाम्
jalavatīnām |
Locative |
जलवत्याम्
jalavatyām |
जलवत्योः
jalavatyoḥ |
जलवतीषु
jalavatīṣu |