Sanskrit tools

Sanskrit declension


Declension of जलवती jalavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative जलवती jalavatī
जलवत्यौ jalavatyau
जलवत्यः jalavatyaḥ
Vocative जलवति jalavati
जलवत्यौ jalavatyau
जलवत्यः jalavatyaḥ
Accusative जलवतीम् jalavatīm
जलवत्यौ jalavatyau
जलवतीः jalavatīḥ
Instrumental जलवत्या jalavatyā
जलवतीभ्याम् jalavatībhyām
जलवतीभिः jalavatībhiḥ
Dative जलवत्यै jalavatyai
जलवतीभ्याम् jalavatībhyām
जलवतीभ्यः jalavatībhyaḥ
Ablative जलवत्याः jalavatyāḥ
जलवतीभ्याम् jalavatībhyām
जलवतीभ्यः jalavatībhyaḥ
Genitive जलवत्याः jalavatyāḥ
जलवत्योः jalavatyoḥ
जलवतीनाम् jalavatīnām
Locative जलवत्याम् jalavatyām
जलवत्योः jalavatyoḥ
जलवतीषु jalavatīṣu