Singular | Dual | Plural | |
Nominative |
जलवत्
jalavat |
जलवती
jalavatī |
जलवन्ति
jalavanti |
Vocative |
जलवत्
jalavat |
जलवती
jalavatī |
जलवन्ति
jalavanti |
Accusative |
जलवत्
jalavat |
जलवती
jalavatī |
जलवन्ति
jalavanti |
Instrumental |
जलवता
jalavatā |
जलवद्भ्याम्
jalavadbhyām |
जलवद्भिः
jalavadbhiḥ |
Dative |
जलवते
jalavate |
जलवद्भ्याम्
jalavadbhyām |
जलवद्भ्यः
jalavadbhyaḥ |
Ablative |
जलवतः
jalavataḥ |
जलवद्भ्याम्
jalavadbhyām |
जलवद्भ्यः
jalavadbhyaḥ |
Genitive |
जलवतः
jalavataḥ |
जलवतोः
jalavatoḥ |
जलवताम्
jalavatām |
Locative |
जलवति
jalavati |
जलवतोः
jalavatoḥ |
जलवत्सु
jalavatsu |