Singular | Dual | Plural | |
Nominativo |
जलवत्
jalavat |
जलवती
jalavatī |
जलवन्ति
jalavanti |
Vocativo |
जलवत्
jalavat |
जलवती
jalavatī |
जलवन्ति
jalavanti |
Acusativo |
जलवत्
jalavat |
जलवती
jalavatī |
जलवन्ति
jalavanti |
Instrumental |
जलवता
jalavatā |
जलवद्भ्याम्
jalavadbhyām |
जलवद्भिः
jalavadbhiḥ |
Dativo |
जलवते
jalavate |
जलवद्भ्याम्
jalavadbhyām |
जलवद्भ्यः
jalavadbhyaḥ |
Ablativo |
जलवतः
jalavataḥ |
जलवद्भ्याम्
jalavadbhyām |
जलवद्भ्यः
jalavadbhyaḥ |
Genitivo |
जलवतः
jalavataḥ |
जलवतोः
jalavatoḥ |
जलवताम्
jalavatām |
Locativo |
जलवति
jalavati |
जलवतोः
jalavatoḥ |
जलवत्सु
jalavatsu |